Survey Sanskrit Meaning
अनुदर्शनम्, अवलोकनम्, आलोकः, आलोकनम्, आलोकनम् अवलोकः, ईक्षणम्, दर्शनम्, निध्यानम्, निभालनम्, निरीक्षणम्, निरीक्षा, निर्व्वर्णनम्, सर्वेक्षणम्
Definition
गुण-योग्यतादीन् गुणान् अवलोक्य गुणस्तर-निर्धारणानुकूलः व्यापारः।
भूगोलस्य देशसमुद्रनगराद्यालेख्यम्।
मीयते इति।
कस्यचित् विषयस्य वस्तुनः वा सम्यक् निरीक्षणेन निष्कर्षप्राप्तिः।
कार्यं सम्यग्रीत्या सम्पद्यते वा न इति वीक्षणानुकूलः व्यापारः।
विषयविशेषस्य सत्यतायाः असत्यतायाः वा निर्णयनानुकूलः व्यापारः।
वैद्यकर्तृकः रुजाहेतुज्ञानतत्पर
Example
तस्य कार्यं परीक्ष्यते प्रथमम्।
सुवर्णकारः अग्निपरीक्षया सुवर्णं परीक्षते ।
एतद् भारतस्य राजकीयं देशालेख्यपत्रम्।
क्षेत्रस्य विभाजनार्थं तस्य मापनं कृतम्।
सर्वेक्षणेन ज्ञायते यत् केभ्यश्चित् वर्षेभ्यः अनन्तरं भारतदेशस्य जनसङ्ख्या चीनदेशस्य जनसङ्ख्यायाः अपेक्षया अधिका भविष्यति।
अस्माकं क