Suspend Sanskrit Meaning
अवलम्बय, लम्बय
Definition
कियत्कालपर्यन्तं निर्वर्त्तितः।
कस्यचन कार्यस्य उत्तरकालं यावत् विसर्जनानुकूलः व्यापारः।
एकदिक्तः अपरदिक्पर्यन्तं हिन्दोलकर्मकविचलनप्रेरणानुकूलः व्यापारः।
यस्मै किञ्चित् समयं यावत् विरामः दीयते।
Example
निलम्बितैः कर्मकरैः पुनर्नियुक्त्यर्थं उच्चन्यायालये आवेदनं समर्पितम्।
अध्यक्षः दिनचतुष्टयं यावत् सभां विलम्बते।
सीता गीतां हिन्दोलम् आरोप्य दोलायते।
स्थगिता सभा दश निमिषाणाम् अनन्तरं पुनः प्रारब्धा।
Fury in SanskritKill in SanskritBrinjal in SanskritAdorned in SanskritWheat in SanskritInk in SanskritRadiocarpal Joint in SanskritHusband in SanskritWaistline in SanskritUndetermined in SanskritUtilization in SanskritRear in SanskritScrutinise in SanskritGame in SanskritSpeediness in SanskritMilitary Unit in SanskritBore in SanskritTest in SanskritHeat in SanskritBuckler in Sanskrit