Suspicious Sanskrit Meaning
अप्रत्ययी, अविश्वासी, कुतर्कशील, कुतर्कस्वभाव, कुहकचकित, शङ्काबुद्धि, शङ्काशील, शङ्किन्, सन्दिग्धचित्त, सन्दिग्धमति, संशयबुद्धि, संशयशील, संशयालु
Definition
विश्वसितुम् अयोग्यः।
यः न विश्वसीति।
यः विश्वसितुं न अर्हति।
सः पुरुषः यः कमपि न विश्वसीति।
यः शङ्कां करोति।
Example
अस्मिन् युगे अविश्वसनीयस्य संज्ञानं न सुलभम्।
सः शङ्काशीलः अतः तस्य उद्बोधनेन किम्।
अविश्वसनीया वार्ता एषा।
मानसी शङ्किनः पत्युः त्रस्ता अस्ति।
संशयिता कमपि न विश्वसिति।
Mildness in SanskritRoute in SanskritSlow in SanskritSapphire in SanskritKill in SanskritTyke in SanskritHoarfrost in SanskritService in SanskritHit in SanskritEating in SanskritMoved in SanskritAuthoritative in SanskritTogether in SanskritObey in SanskritOut Of Work in SanskritSerail in SanskritAgile in SanskritRed-hot in SanskritDrib in SanskritBetter-looking in Sanskrit