Sustenance Sanskrit Meaning
जीविका, पौष्टिकम्
Definition
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
जीवननिर्वाहस्य आधारः।
जीवितार्थे कृतं कर्म।
जीवनस्य निर्वाहः।
भरणस्य क्रिया।
Example
कस्यापि आधारः ध्रुवः आवश्यकः।
वृद्धावस्थायां बालकः एव पित्रोः आश्रयः।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
कृषिः इत्येव तस्य जीविकायाः साधनम्।
भोजनेन अस्माकं शरीरस्य पोषणं भवति।
Staring in SanskritBeauty in SanskritObstinance in SanskritEggplant Bush in SanskritEffortless in SanskritNitre in SanskritCommon Pepper in SanskritMalefic in SanskritWicked in SanskritPhalguna in SanskritTruth in SanskritDevoted in SanskritInvitation in SanskritScene in SanskritLuck in SanskritSpirits in SanskritGratification in SanskritRay in SanskritCyprian in SanskritVerity in Sanskrit