Suttee Sanskrit Meaning
सहगमनम्
Definition
पतिः व्रतमिव धर्म्मार्थकामेषु कायवाङ्मनोभिः सदा उपास्यः अस्याः।
दक्षस्य कन्या।
पत्युः मृतदेहेन सह या आत्मानं तस्य चितायां दहति।
Example
अस्मिन् ग्रन्थे पतिव्रतानां कथाः सन्ति। ""पतिव्रतानां यद्धर्मम् तन्निबोध व्रजेश्वर""[श क]
सुलोचना पतिव्रता आसीत्।
सावित्री पतिव्रता आसीत।
सत्याः विवाहः शिवेन सह अभवत्।
मुगलकालीने समाजे अधिकतराः क्षत्रियाः स्त्रियः पत्युः मृत्योः अनन्तरं सहगामिन्यः अभवन्।
Wasting in SanskritObtainable in SanskritLibrary in SanskritRoute in SanskritChop-chop in SanskritSculpt in SanskritSlightness in SanskritTraveller in SanskritTransience in SanskritStunned in SanskritExpectation in SanskritDissident in SanskritVoluptuous in SanskritInexpensive in SanskritMenstruum in SanskritFear in SanskritRex in SanskritShow Off in SanskritTwelve in SanskritAttached in Sanskrit