Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Swallow Sanskrit Meaning

गण्डूषयः, गरणम्, गिलनम्, गृ, निगरणम्, निगल्

Definition

गलबिलादिसंयोगेन अन्नस्य अधःकरणानुकूलव्यापारः।
कस्यचन कार्यस्य अन्तिमावस्थापर्यन्तं निर्वर्तनानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।

गरस्य क्रिया।

Example


सर्पः मण्डूकम् न्यगलत्।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
एकस्य मण्डूकस्य गरणस्य अनन्तरं सर्पः अन्यं मण्डूकं सङ्गृह्णाति।