Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Swan Sanskrit Meaning

कलकण्ठः, चक्राङ्गः, धवलपक्षः, पुरुदंशकः, मानसालयः, मानसौकाः, श्वेतगरुत्, सितच्छदः, सितपक्षः, हरिः, हंसः

Definition

हंसजातीयः जलखगप्रकारविशेषः।
जलपक्षिविशेषः यः कादम्बसदृशः अस्ति।
खगविशेषः चञ्चुचरणलोहितश्वेतवर्णहंसः।

हंसपक्षिणः मांसं यस्य भक्षणं कुर्वन्ति ।

Example

वरटः जले विहरति।
हंसः देव्याः सरस्वत्याः वाहनम् अस्ति।
मौक्तिकानां कृते अधुनापि राजहंसाः मानसरोवरे आगच्छन्ति इति मन्यते।
हंसात् परमहंसः श्रेष्ठः।
हंसोपनिषद् यजुर्वेदस्य भागः।

ठकुरपत्नी अद्य हंसामिषस्य खाद्यं निर्माति ।
हंसस्य प्रत्येकस्मिन् चरणे भगणः द्वौ ग