Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Swash Sanskrit Meaning

कत्थ्, कर्व्, बीभ्, रिफ्, विकत्थ्, विपन्, शल्भ्, शीभ्, श्लाघ्, संश्लाघ्

Definition

आघातेन ध्वनेः उत्पन्नानुकूलः व्यापारः।
सौकर्यातिशयेन वाद्यस्य शब्दनानुकूलः व्यापारः।
यद् वाद्यते।
घटीयन्त्रकर्तृकः समयज्ञापनानुकूलः व्यापारः।

Example

मन्दिरे घण्टा क्वणति।
विवाहमण्डपे सानिका संवादयते।
उत्सवे नैकानि वाद्यानि सन्ति।
घटीयन्त्रं चतुर्वादनसमयं घोषयति।