Sweet Sanskrit Meaning
चिरोटाः, मधु, मधुत्वम्, मधुरः, मधुरता, मधुरत्वम्, मधुल, मधूलकः, माधवम्, माधुरिः, माधुरी, माधुर्यम्
Definition
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
यः मलहीनः दोषरहितो वा।
यद् रोचते।
यद् न शुष्कम् अभवत्।
रूपलावण्यसम्पन्नः।
मधुरः स्वरः।
यस्यां सुगन्धः अस्ति।
यः अधुना एव पक्त्रिमम् विपक्वम् वा।
यस्य स्वादः शर्करादिवत् अस्ति
Example
कृषकः मूलकं सेचयति।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
सीतया देवालये अम्लानानि पुष्पाणि अर्पिता।
बालकः सुन्दरः अस्ति।
गीता सरस्वतीवन्दनायाः सुस्वरं गानं गायति।
स्थलकमलम् इति एकं सुगन्धितं पुष्पम्।
एतत् फलं अतीव मधुरम् अस्ति।
सः मिष्टान्नं खादितुम् इच्छ
Bunco in SanskritInnovative in SanskritJew in SanskritMulberry Fig in SanskritBackside in SanskritSorrow in SanskritBrinjal in SanskritSlot in SanskritUnfertile in SanskritFlesh in SanskritWay in SanskritLoom in SanskritCoriander Seed in SanskritSplash in SanskritGetable in SanskritRuckus in SanskritInterior in SanskritTime Period in SanskritCheerfulness in SanskritMusic in Sanskrit