Sweetheart Sanskrit Meaning
अभिरामा, कान्ता, चार्वी, पेशला, मञ्जुः, मञ्जुला, मनोज्ञा, मनोरमा, रुचिरा, रुच्या, रूपवती, रूपिणी, लावण्यवती, वामा, वृन्दारा, शोभना, श्रीयुक्ता, साध्वी, सुदृश्या, सुन्दरी, सुमुखी, सुरूपी, सुषमा, सौम्या
Definition
सः पुरुषः यः कस्याः अपि स्त्रियाः पाश्चात्यपद्धत्या मित्रम् अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
यद् इष्टम् अस्ति।
यद् रोचते।
अनुरक्तः पुरुषः।
स्त्रियः पाणिग्रहीता।
सा स्त्री यस्याम् अनुरागः अस्ति।
भगवतः शिवस्य ज्येष्ठपुत्
Example
मम मित्रेषु रमेशः मम सखा अस्ति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एतद् मम अभीष्टं भोजनम्।
एतत् मम अतीव प्रियं पुस्तकम् अस्ति।
मीता अभिकेन सह पलायिता।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
Crinkle in SanskritSpikelet in SanskritGround in SanskritSpendthrift in SanskritTumid in SanskritSwindle in SanskritCaravan in SanskritDictation in SanskritThief in SanskritStairway in SanskritHook in SanskritSanctified in SanskritPregnant in SanskritPublic Lecture in SanskritLimb in SanskritS in SanskritWither in SanskritEspouse in SanskritHeart Disease in SanskritHindquarters in Sanskrit