Swell Sanskrit Meaning
उत्स्फाय्, प्रस्फाय्, श्वि, स्फाय्
Definition
अप्रसन्नताहेतुजन्यः वियोगरूपः औदासीन्यफलजनकः वा व्यापारः।
यः आकर्षकरीत्या सज्जीभवति।
पुष्परुपेण विकसनानुकूलव्यापारः।
अहमन्यजन्य अभिमानानुकूलः व्यापारः।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
वृद्ध्यनुकूलव्यापारः।
यः किमपि कार्यं धैर्येण करोति।
यः सरलः नास्ति।
मेदोवृद्ध्यनुकूलः व्यापारः।
वर्धनस
Example
अहं तस्य कर्म कर्तुम् असमर्थः अतः सः अरोषीत्।
विवाहादिषु अवसरेषु जनाः स्वान् सुभगान् दर्शयितुं प्रयतन्ते।
सूर्यस्य किरणैः नैकानि पुष्पाणि विकसन्ति स्म।
किञ्चित् स्तुत्या सः आत्मानं पण्डितम् अमन्यत।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्षाकाले नदीना
Hairless in SanskritDecease in SanskritPalma Christ in SanskritCharles Percy Snow in SanskritThievery in SanskritAccursed in SanskritAgate in SanskritAt Once in SanskritBlood in SanskritDependant in SanskritArticulatio Cubiti in SanskritCrack in SanskritProud in SanskritImpure in SanskritStove in SanskritEggplant Bush in Sanskrit5 in SanskritVanish in SanskritOrison in SanskritNucha in Sanskrit