Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Swim Sanskrit Meaning

उत्तृ, तरणम्, तॄ, प्लवनम्, प्लु

Definition

विस्मयानुकूलः मनोव्यापारः।
जलस्य प्रस्तरे मज्जनाभावे प्लवनानुकूलः व्यापारः।
जले हस्तपादविचलनेन शरीरस्य तरणानुकूलः व्यापारः।
प्लवनस्य क्रिया।
जले हस्तपादविचालनस्य क्रिया।

Example

भवतः कार्यं दृष्ट्वा अहम् विस्मयापन्नः अभवम् ।
तडागे एकः शवः प्लवते।
रामः नदीम् उत्तरति।
सातत्येन तरणेन सः श्रान्तः।