Swim Sanskrit Meaning
उत्तृ, तरणम्, तॄ, प्लवनम्, प्लु
Definition
विस्मयानुकूलः मनोव्यापारः।
जलस्य प्रस्तरे मज्जनाभावे प्लवनानुकूलः व्यापारः।
जले हस्तपादविचलनेन शरीरस्य तरणानुकूलः व्यापारः।
प्लवनस्य क्रिया।
जले हस्तपादविचालनस्य क्रिया।
Example
भवतः कार्यं दृष्ट्वा अहम् विस्मयापन्नः अभवम् ।
तडागे एकः शवः प्लवते।
रामः नदीम् उत्तरति।
सातत्येन तरणेन सः श्रान्तः।
Nymph in SanskritRice in SanskritConsolable in SanskritGo in SanskritBrainsick in SanskritPower in SanskritFragile in SanskritPull in SanskritJest in SanskritImperceptible in SanskritParadise in SanskritPuffy in SanskritDeliberateness in SanskritPerson in SanskritLoving in SanskritSister in SanskritFine in SanskritBabe in SanskritValley in SanskritVaisya in Sanskrit