Swimming Bath Sanskrit Meaning
क्रीडासरः, तरणकुण्डः
Definition
तरणार्थे विनिर्मितं कुण्डम्।
जलस्य प्रस्तरे मज्जनाभावे प्लवनानुकूलः व्यापारः।
जले हस्तपादविचलनेन शरीरस्य तरणानुकूलः व्यापारः।
प्लवनस्य क्रिया।
जले हस्तपादविचालनस्य क्रिया।
Example
रामः तरणकुण्डे तरति।
तडागे एकः शवः प्लवते।
रामः नदीम् उत्तरति।
सातत्येन तरणेन सः श्रान्तः।
Scrap in SanskritFuzzy in SanskritGhost in SanskritCrimson in SanskritBonny in SanskritCast in SanskritTemptation in SanskritPrecaution in Sanskrit12 in SanskritUnwitting in SanskritDeuce in SanskritHumanity in SanskritDistinguishing Characteristic in SanskritEndeavour in SanskritHalf Sister in SanskritStorekeeper in SanskritDecorate in SanskritUnsighted in SanskritFront Yard in SanskritDealing in Sanskrit