Swindle Sanskrit Meaning
छलेन अपहृ, छलेन हृ, परिवञ्च्, प्रतॄ, वञ्च्
Definition
सक्रोधं वचनम्।
एकं वस्तु दृष्ट्वा तत् स्थाने अन्यस्य ज्ञानम्।
प्रकर्षेण निन्दनस्य क्रिया भावो वा।
तत् कार्यं यद् स्वार्थार्थे अन्यान् वञ्चित्वा कृतम्।
शारीरिकी अथवा मानसिकी पीडां जननानुकूलः व्यापारः।
अन्येन सह प्रतारणानुकूलः व्यापारः।
आघातनस्य क्रिया।
पीडनस्य क्रिया।
छलनस्य कर्म।
Example
पितुः वाक्ताडनात् रामः गृहम् त्यक्त्वा निर्गतः।
रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
स्वजनैः कृतेन भर्त्सनेन खिन्नः मोहनः गृहं त्यक्त्वा निर्गतः।
विवाहानन्तरं गीतायाः श्वशुरौ तां प्रत्यपीडयताम्।
धोखं स्वादिष्टम् अस्ति।
सः माम् वञ्चयति।
अद्य तस्य ताडनं भविष्य
Faux in SanskritEpidermis in SanskritUnsoiled in SanskritDry Land in SanskritHave On in SanskritTrain in SanskritDisposition in SanskritFancy Woman in SanskritMakeup in SanskritSulphur in SanskritQuintet in SanskritDire in SanskritFirm in SanskritOrison in SanskritUnendurable in SanskritAllah in SanskritFisherman in SanskritEbony Tree in SanskritBare in SanskritDemoralise in Sanskrit