Swing Sanskrit Meaning
आलोलनम्, काचः, दोलम्, दोला, दोली, दोलीका, धूतिः, प्रकम्पनम्, प्रेङ्खा, प्रेङ्खोलनम्, प्रोल्लोलनम्, लम्ब्, लासनम्, वेल्लनम्, हिन्दोलः, हिन्दोलकः
Definition
कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
कस्मिन् अपि प्रदेशे सर्वतोभावेन पुनः पुनः भ्रमणानुकूलः व्यापारः।
स्वास्थ्यवर्धनाय वायुसेवनोद्देशेन च प्रातः अथवा सायङ्काले उद्यानादिषु भ्रमणानुकूलः व्यापारः।
हिन्दोलम् आरुह्य एकदिक्तः अपरदिक्पर्यन्तं विचलनानुकूलः व्याप
Example
सः विद्यालयमार्गं विहाय सरोवरमार्गं चङ्क्रम्यत्।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः उद्याने अटति।
सः होरां हिन्दोले दोलायते।
सा उद्याने हिन्दोलं बध्नाति।
वयं दोलायमतः सेतोः साहाय्येन नदीम् अलङ्घाम।
अतीव औष्ण्येन सः वारं वारं वीजनं विधूनोति।
जलतरङ्गाः तं चालयन्ति।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
अ