Swollen Sanskrit Meaning
अहङ्कारवान्, अहङ्कारिन्, अहंयुः, उच्छून, उत्पीन, उत्फुल्ल, उद्वृत्त, गर्वितः, परिस्फीत, पीन, प्रवृद्ध, प्रशून, शून, स्फीत
Definition
यः स्वलाभपरायणः।
यः गर्वं करोति।
अवश्यकर्तव्येषु अप्रवृत्तिशीलः।
यः अन्यैः सह धृष्टतया व्यवहारं करोति।
यः आग्रहेण स्वमतम् स्थापयति।
धैर्ययुक्तः।
लज्जारहितः।
यस्य अहङ्कारो विद्यते।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
भयजनकम्।
यः धर्मं स्वार्थाय उपयुज्यते।
उत्साहयुक्तः।
यः प्रतिभासम्पन्नः अस्त
Example
स्वार्थपरैः मित्रता न करणीया।
राजेशः गर्वितः।
मोहनः धृष्टः अस्ति।
वीरः व्यक्तिः धैर्यात् नैकानि कार्याणि लीलया करोति।
सः लज्जाहीनः व्यक्तिः अस्ति कुत्रापि किमपि वदति।
गर्विताः ज
Outlander in SanskritRhino in SanskritNuptial in SanskritRoll Up in SanskritPresent in SanskritAccoucheuse in SanskritSilver in SanskritMobility in SanskritGood Deal in SanskritBurrow in SanskritAddable in SanskritInsect in SanskritDispense in SanskritGrumble in SanskritImbibe in SanskritConclusion in SanskritHeritor in SanskritTelescope in SanskritStructure in SanskritFly in Sanskrit