Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Swoop Sanskrit Meaning

अवपत्, अवस्कन्द्

Definition

नामादीनां मुद्राङ्कनयन्त्रम्।
आक्रमणार्थे वेगेन चलनानुकूलव्यापारः।
वस्त्रकर्गजादिषु रेखितानि मुद्रितानि वा चिह्नानि।
काष्ठस्य धातोः वा सः खण्डः यस्योपरि वर्तमाना आकृतिः अन्यवस्तूनि बलपूर्वकं स्थापयित्वा मुद्र्यते।
मुद्रायाः अङ्कनम्।
अवैधानि वस्तूनि अपराधिनं वा ग्रहीतुं सर्वकारस्य विभागेन

Example

प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
श्वानः मार्जारे अवापतत्।
अस्यां शाटिकायां नौकायाः मुद्राः सन्ति।
सिंहेन एकेन एव आदानेन बर्करः आहतः।
श्रमिकः मुद्रिकया वस्त्रे विविधाकारस्य मुद्रणं करोति।
तेन कर्गजे मुद्राङ्कनस्य