Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sycamore Sanskrit Meaning

उदुम्बरः, कालस्कन्धः, क्षीरवृक्षः, जन्तुफलः, पवित्रकः, पुष्पशून्यः, यज्ञयोग्यः, यज्ञीयः, शीतफलः, शीतवल्कः, सदाफलः, सुप्रतिष्ठितः, सौम्यः, हेमदुग्धः

Definition

न्यग्रोधजातीयः वृक्षः यस्य फले जन्तवः सन्ति।
क्षीरवृक्षस्य फलम् यस्मिन् जन्तवः सन्ति।

Example

सः उदुम्बरस्य छायायाम् उपविष्टः।
सः उदुम्बरान् छिनत्ति।