Sycamore Fig Sanskrit Meaning
उदुम्बरः, कालस्कन्धः, क्षीरवृक्षः, जन्तुफलः, पवित्रकः, पुष्पशून्यः, यज्ञयोग्यः, यज्ञीयः, शीतफलः, शीतवल्कः, सदाफलः, सुप्रतिष्ठितः, सौम्यः, हेमदुग्धः
Definition
न्यग्रोधजातीयः वृक्षः यस्य फले जन्तवः सन्ति।
क्षीरवृक्षस्य फलम् यस्मिन् जन्तवः सन्ति।
Example
सः उदुम्बरस्य छायायाम् उपविष्टः।
सः उदुम्बरान् छिनत्ति।
Dressing Down in SanskritOrdinarily in SanskritSpirits in SanskritUnsatisfied in SanskritMellow in SanskritRemorse in SanskritLanguage in SanskritReproductive Organ in SanskritGrowth in SanskritTestament in SanskritMausoleum in SanskritBring Back in SanskritNubile in SanskritCinque in SanskritUnappetizing in SanskritLate in SanskritHave in SanskritTransiency in SanskritPepper in SanskritJuicy in Sanskrit