Syllable Sanskrit Meaning
अक्षरम्
Definition
मातृकापाठस्थः स्वरः व्यञ्जनं वा।
यः नश्वरः नास्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
ते अंशाः भागाः वा यैः शब्दः उत्पद्यते।
लिखितानि अक्षरादीनि।
शब्दस्य सः अंशः यस्य आघातसहितम् उच्चारणम् एकत्र भवति।
Example
अक्षरैः पठनम् आरभ्यते।
आत्मा अमरः अस्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
गति इत्यस्मिन् शब्दे ग तथा च ति इत्येतौ द्वौ वर्णौ स्तः।
गजाननस्य लिपिन्यासः अतीव शोभनी
Shape Up in SanskritGo Away in SanskritDevilry in SanskritUnperceivable in SanskritEatable in SanskritWasting in SanskritTell in SanskritVilification in SanskritSwallow in SanskritPettish in SanskritCollar in SanskritInnovative in SanskritSchoolmaster in SanskritMess in SanskritUnassisted in SanskritWorld in SanskritTransparent in SanskritDeuce in SanskritLuster in SanskritGet Out in Sanskrit