Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Syllable Sanskrit Meaning

अक्षरम्

Definition

मातृकापाठस्थः स्वरः व्यञ्जनं वा।
यः नश्वरः नास्ति।
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
ते अंशाः भागाः वा यैः शब्दः उत्पद्यते।
लिखितानि अक्षरादीनि।
शब्दस्य सः अंशः यस्य आघातसहितम् उच्चारणम् एकत्र भवति।

Example

अक्षरैः पठनम् आरभ्यते।
आत्मा अमरः अस्ति।
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।
गति इत्यस्मिन् शब्दे ग तथा च ति इत्येतौ द्वौ वर्णौ स्तः।
गजाननस्य लिपिन्यासः अतीव शोभनी