Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Sylvan Sanskrit Meaning

आरण्यक, वन्य

Definition

यः सभ्यः नास्ति।
यः वनम् अधिवसति।
यः वने निवसति।
वनसम्बन्धी।
यः प्रकृत्या वर्धन्ते।
वन्यतया पूर्णः।
वने वर्तमानः।
वनम् आश्रयत्वेन अस्ति अस्य इति।

Example

वन्यानां जीवानां हत्या वैधनिकः अपराधः अस्ति।
एकः वनवासी महात्मा मम गृहे आगतः।
चिरकालं वने वासात् वन्यानां जनानां भयं विनश्यति।
मम क्षेत्रे आरण्याः क्षुपाः सन्ति।
अद्यापि कानिचन आदिवासिनः जनाः वन्यतापूर्णे स्थाने निवसन्ति।
एतद् वन्यं मूलम् अस्ति।
वने वनीभिः