Sympathy Sanskrit Meaning
अनुकम्पनम्, अनुक्रोशः, आनृशंस्यम्, करुणा, कारुणिकता, कारुण्यम्, कृपा, घृणा, दया, शूकः, सहानुभूतिः, सुमृडीकम्
Definition
मेलनस्य भावः।
सुखदुःखादीनाम् अनुभावकः मानसः व्यापारः।
मित्रयोः परस्परसम्बन्धः।
एकस्य भावः।
परदुःखेन दुःखानुभवः।
सा क्रिया यस्याम् अन्यम् अन्येन संयुज्य अप्राप्तस्य प्राप्तिः भवति।
सा क्रिया यस्याम् एकतः अधिकानां पदार्थानां मिश्रीकरणं भवति।
शीघ्रं रेलयानं येन न केवलं जनाः गच्छन्ति
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
चेतनाविहीनं शरीरम् अनुभूत्या रहितम्।
सन्तः अन्यान् प्रति करुणया व्यवहरन्ति।
अप्राप्तयोस्तु या प्राप्तिः सैव संयोगः ईरितः।
वैद्यः भेषजस्य मिश्रणं करोति।
कठिनासु परिस्थितिषु अपि पत्रवाहनानाम्
Mess in SanskritMake Pure in SanskritUtilized in SanskritInterrogation in SanskritGenus Nasturtium in SanskritPes in SanskritTwain in SanskritControlled in SanskritWeighty in SanskritE in SanskritPeacock in SanskritEpilepsy in SanskritVacillation in SanskritAdaption in SanskritFavourite in SanskritDoubt in SanskritDate in SanskritAssortment in SanskritSpring Chicken in SanskritCooking Stove in Sanskrit