Symptom Sanskrit Meaning
लक्षणम्
Definition
कस्यापि वस्तुनः व्यवच्छेदकः धर्मः।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
मनसः अवस्था यस्यां कोऽपि किमपि वस्त्वोः प्राप्तिः आशंसते।
कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।
भोजननिर्माणे उपयुक्तानि अपक्वानि वस्तूनि।
कस्यापि घटनायाः कार्यस्य
Example
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
भवतः एषा आकाङ्क्षा नासीत् अस्माकम्।
प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
सैनिकाः जलाप्लावेन ग्रस्तान् जनान् भागापूर्तिं यच्छति।
आकाशे कृष्णवर्णीयाः मेघाः वृष्टेः सूचकाः सन्ति।
आकाशे कृष्णा मेघमाला विराजते।
Component Part in SanskritAcquire in SanskritBring Back in SanskritHg in SanskritSure in SanskritCatamenia in SanskritTorn in SanskritFatigue in SanskritKing Of Beasts in SanskritShylock in SanskritDifference in SanskritProud in SanskritAltruism in SanskritAscent in SanskritIndeterminate in SanskritAcquit in SanskritDeparture in SanskritGuideline in SanskritLifestyle in SanskritOwl in Sanskrit