System Sanskrit Meaning
तत्त्वम्, तन्त्रम्, प्रबन्धः, मतम्, व्यवस्था, सिद्धान्तः
Definition
कर्पासादेः निर्मितः पटावयवः।
शारीरिकरूपेण प्राकृतिकरूपेण वा अङ्गैः सम्बद्धः समूहः।
अनेकवारं पौनःपुन्येन वा कथिता उक्तिः वचनं वा ।
यद् प्रागेव उक्तम्।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
वाचा प्रतिपादनस्य क्रिया।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
प्रामाण्येन विना जने
Example
कौशस्य सूत्रेण एतद् वस्त्रं निर्मितम्।
पाचनक्रियायां पाचनस्य तन्त्रं सहाय्यकं भवति।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
सेनाधिकारिणः कथनं श्रुत्वा सैनिकाः स्वकार्यनिर्वहणे अयतन्त।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
स्वस्य कथनसिद्ध
Ruby in SanskritCamellia Sinensis in SanskritSixty-fourth in SanskritLawyer in SanskritParty in SanskritRespect in SanskritIdentity Card in SanskritGanges in SanskritCause in SanskritTour Guide in SanskritImpoverishment in SanskritInviolable in SanskritEarth in SanskritIndian Hemp in SanskritOrison in SanskritVilification in SanskritInexperienced in SanskritFlesh in SanskritThree in SanskritDash in Sanskrit