Systematic Sanskrit Meaning
नियमबद्ध
Definition
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यद् विधीयते।
यद् क्रमेण वर्तते।
यत् सम्यक् न्यस्तम्।
नियमेन बद्धः।
यस्य आयोजनं कृतम्।
Example
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
अहं निर्धारितं स्थानम् आगमिष्यामि।
विश्वेस्मिन् जीवानाम् आनुक्रमिकः विकासः अभवत्।
अपस्कीर्णानि सर्वाणि वस्तूनि सुविन्यस्तानि कृतानि।
तस्य प्रत्येकं कार्यं नियमबद्धम् अस्ति।
भवान् अस्मिन् मासे आयोजितानां कार्यक्रमाणां वृत्तान्तं माम् कथितुं शक्नोति वा।
Isotope in SanskritConcerted in Sanskrit69 in SanskritAnorexia in SanskritModus Operandi in SanskritSail in SanskritSarasvati in SanskritMajor in SanskritRapscallion in SanskritName in SanskritLight in SanskritGyrate in SanskritFixture in SanskritUntiring in SanskritApproximate in SanskritLiquor in SanskritThousand in SanskritBotany in SanskritKing in SanskritNonflowering in Sanskrit