Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tab Sanskrit Meaning

गुटिका, गुलिका, गुली, वटः, वटिका

Definition


लघुः गोलाकारकः ग्रन्थिरूपः कश्चन वस्तुविशेषः यश्च कस्मिंश्चित् वस्तुनि लग्नं स्यात् अथवा तस्य वस्तुनः भागः स्यात् (विशेषतः कस्यचित् वस्तुनः शिरसि स्थितः) ।
सस्येभ्यः धान्यानां कर्तनात् ऊर्ध्वं सस्यकाण्डेन निस्सृतं पर्णम् ।

Example


केषुचित् वेशेषु कुड्मस्य स्थाने पिण्डः लग्नः भवति ।
कृषकः कन्दीं लघु लघु कर्तयित्वा गोभ्यः खादयति ।