Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Table Sanskrit Meaning

उत्पीठिका, त्यज्, प्रपीठकम्, यावत् त्यज्, यावत् विसृज्, विलम्बय, विलम्ब्, सन्धारम्, सारिणी

Definition

विषयस्य मुख्यविन्दुनां क्रमशः रचनायाः सूचना।
सः प्रदीर्घः समभूमिः यः तत्रस्थात् प्रदेशात् उन्नतः अस्ति।
वस्त्रसीवनार्थं करणम् यस्य अग्रभागः वेधनाय तीक्ष्णः तथा च पार्श्वभागः सच्छिद्रः।
कस्मन्नपि अङ्केन सह एकात् दशमपर्यन्तानाम् अङ्कानां गुणनेन

Example

तेन क्रीतानां वस्तूनां सूचिः कृता।
अस्मिन् क्षेत्रे नैके शैलप्रस्थाः सन्ति।
सीवनकाले सीतायाः हस्ते सूचिः व्यतुदत्।/ ""विव्यथ भरतः अतीव व्रणे तुद्येव सूचिना""[रा 2.75.17]
मम पुत्रेण त्रयोदशस्य गुणनकोष्टकम् कण्ठस्थीकृतम्।
मम पुस्तकानि प्रपीठके विस्तृतानि सन्ति।
अध्ययनगणनादीनां कृते सारिण्याः उपयोगः क्रियते।
अस्याः सारण्यः तटे वर्