Tablet Sanskrit Meaning
गुटिका, गुलिका, गुली, वटः, वटिका
Definition
मृदादिभिः विनिर्मितः वर्तुलाकारः पिण्डः।
पिष्टे धान्यचूर्णं पूरयित्वा कृता पोलिका।
भेषजयुक्ता गुटिका।
सीसकेन विनिर्मिता गुलिका या सूक्ष्म-गुलिका-प्रक्षेपिण्याः अन्तराग्निबलेन नाडीछिद्रात् अतिदूरं निःसार्यते।
क्रीडायां सः क्रीडकः यः बन्धनं पालयति।
मुखम् अधो कृत्वा वा अपृष्ठतः।
धातुपाषाणकाष्ठ
Example
बालकाः गोलिकाः खेलन्ति।
सज्जनः कुटेः बहिर्भागे टिकियां पचति।
रोगनिवारणार्थे वटिका भक्षणीया।
चटकाहननार्थे तेन प्रक्षेपिण्यां गुलिकाः अभिपूरिताः।
बन्धनपालकेन झटिति गत्वा कन्दुकः गृहीतः।
बालानां मुखे मधुरस्य गोलिकाः सन्ति ।
तस्य वामपादस्य जानुप्रहृतफलके कापि समस्या अस्ति।
Embellishment in SanskritVillainy in SanskritHumblebee in SanskritFolly in SanskritLove in SanskritWorking Man in SanskritPracticable in SanskritDisregard in SanskritBeat Up in SanskritInvigorating in SanskritGuide in SanskritLink Up in SanskritSherbert in SanskritVery in SanskritSolid in SanskritCoconut in SanskritNape in SanskritConsole in SanskritAt Present in SanskritCommunicable in Sanskrit