Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tablet Sanskrit Meaning

गुटिका, गुलिका, गुली, वटः, वटिका

Definition

मृदादिभिः विनिर्मितः वर्तुलाकारः पिण्डः।
पिष्टे धान्यचूर्णं पूरयित्वा कृता पोलिका।
भेषजयुक्ता गुटिका।
सीसकेन विनिर्मिता गुलिका या सूक्ष्म-गुलिका-प्रक्षेपिण्याः अन्तराग्निबलेन नाडीछिद्रात् अतिदूरं निःसार्यते।
क्रीडायां सः क्रीडकः यः बन्धनं पालयति।
मुखम् अधो कृत्वा वा अपृष्ठतः।
धातुपाषाणकाष्ठ

Example

बालकाः गोलिकाः खेलन्ति।
सज्जनः कुटेः बहिर्भागे टिकियां पचति।
रोगनिवारणार्थे वटिका भक्षणीया।
चटकाहननार्थे तेन प्रक्षेपिण्यां गुलिकाः अभिपूरिताः।
बन्धनपालकेन झटिति गत्वा कन्दुकः गृहीतः।
बालानां मुखे मधुरस्य गोलिकाः सन्ति ।
तस्य वामपादस्य जानुप्रहृतफलके कापि समस्या अस्ति।