Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Taboo Sanskrit Meaning

निषिद्ध, प्रतिबन्धितनिषेधित, वर्जित, वर्ज्य

Definition

यद् त्यक्तुं योग्यम्।
यस्य निषेधः कृतः।
किमपि कार्यं कृतिः वा निषिध्यते।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
राजज्ञया बन्दीकृतः प्रतिवादी ।

Example

चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
भवान् किमर्थं निषिद्धं कर्म करोति।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
आसिद्धः अतीव पर्यावेक्षणे अस्ति ।