Taboo Sanskrit Meaning
निषिद्ध, प्रतिबन्धितनिषेधित, वर्जित, वर्ज्य
Definition
यद् त्यक्तुं योग्यम्।
यस्य निषेधः कृतः।
किमपि कार्यं कृतिः वा निषिध्यते।
यः इस्लामधर्मशास्त्रे त्याज्यः अस्ति।
राजज्ञया बन्दीकृतः प्रतिवादी ।
Example
चौर्यं धूर्तता आदीनि त्याज्यानि कर्माणि।
भवान् किमर्थं निषिद्धं कर्म करोति।
न्यायालयस्य आदेशः यत् सार्वजनिकस्थलादिषु धूम्रपानार्थे निषेधः कृतं वर्तते।
इस्लामधर्मे सूकरस्य मांसस्य अदनं निषिद्धं कर्म अस्ति।
आसिद्धः अतीव पर्यावेक्षणे अस्ति ।
Cathartic in SanskritPhalacrosis in SanskritBound in SanskritDeformity in SanskritKilling in SanskritAfterwards in SanskritFind in SanskritHimalaya in SanskritFun in SanskritValuate in SanskritFearful in SanskritWestern in SanskritInformal in SanskritContemporary in SanskritLink in SanskritIndolent in SanskritSaw Wood in SanskritTruth in SanskritTitty in SanskritPuzzle in Sanskrit