Tact Sanskrit Meaning
व्यवहारकुशलता, व्यवहारसाधुता
Definition
बुद्धेः सत्वम्।
अतिथेः उचितः सत्कारः।
विनयेन युक्तः व्यवहारः।
सभ्यम् आचरणम्।
चतुरस्य अवस्था गुणः भावः वा ।
Example
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
अधिकारी नम्रतया अस्माकं वचनम् अश्रृणोत्।
शिष्टाचारेण मनुष्यः समाजे सन्मानं सम्पादयति।
Booze in SanskritLead in SanskritThought Process in SanskritA Great Deal in SanskritInsult in SanskritPoison Ivy in SanskritMoney in SanskritHonorable in SanskritChooser in SanskritNot Fluently in SanskritGestation in SanskritLachrymose in SanskritFat in SanskritWag in SanskritBeam in SanskritRamous in SanskritBar in SanskritAnger in SanskritSame in SanskritField Of Study in Sanskrit