Tactic Sanskrit Meaning
नीतिः
Definition
अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
निपुणस्य भावः।
कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
सा क्रिय
Example
तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
अप्राप्तयोस्तु या प्राप्तिः सैव संयोगः ईरितः।
रहस्यस्य क्रियायाः वा अन्येभ्यः कुशलत
Microchip in SanskritLungyi in SanskritNipple in SanskritSubaqueous in SanskritEbony in SanskritFlaxseed in SanskritRecognition in SanskritMaunder in SanskritNarrative in SanskritQuint in SanskritHabiliment in SanskritMistress in SanskritAmercement in SanskritAutocratic in SanskritCerebrate in SanskritThread in SanskritFrame in SanskritBig in SanskritRat in SanskritWell-timed in Sanskrit