Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tactics Sanskrit Meaning

नीतिः

Definition

अनिष्टसंस्भवस्य विलम्बस्य वा आशङ्कायाम् स्वार्थसम्पादकः तर्कः येन इष्टकार्यं सिद्ध्यति एव।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
निपुणस्य भावः।
कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
सा क्रिय

Example

तादृशः उपायः कथ्यताम् येन इदं कार्यं सौलभ्येन सम्पद्यते। /उपायेन यत् शक्यं न तत् शक्यं पराक्रमैः।
स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
अप्राप्तयोस्तु या प्राप्तिः सैव संयोगः ईरितः।
रहस्यस्य क्रियायाः वा अन्येभ्यः कुशलत