Tag Sanskrit Meaning
कुचेलम्, द्रावय, धावय, नक्तकः, प्रधावय, लक्तकः
Definition
पितृदत्तात् नाम्नः भिन्नं नाम।
कर्गजस्य लिखितः अंशः।
बन्धनानुकूलः व्यापारः।
पिष्टस्य ईषत् निष्पीडनेन पिण्डाकारप्रदानानुकूलः व्यापारः।
वस्तूनि सङ्गृह्य पेटिकादिषु निधाय एकत्र ग्रथित्वा वा आवरणानुकूलः व्यापारः।
जलस्य प्रवाहादेः अवरोधनानुकूलः जलबन्धकादेः बन्धनस्य व्यापारः ।
तन्त्रमन्त्रादेसाहाय्यपूर्वकं शक्त्यादेः निर्बन्धनानुकूलः व्या
Example
तेन चिटिकायां वस्तूनां सूचिः कृता।
भ्रातृजाया चणकपिष्टं पिण्डीकरोति।
विदेशं गन्तुं रामः उपस्करम् आसिनोति।
सेतुं निर्मातुं सः नदीं बध्नाति ।
सः अनिष्टछायायाः रक्षितुं स्वगृहं निर्बध्नात् ।
Futility in SanskritArcheologist in SanskritPull Up in SanskritMercury in SanskritSolanum Melongena in SanskritUncomplete in SanskritJoke in SanskritAgni in SanskritBeing in SanskritSaffron in SanskritBill in SanskritDear in SanskritUnfavourableness in SanskritMerry in SanskritGood in SanskritBlackness in SanskritSubaquatic in SanskritPistol in SanskritEnquiry in SanskritVillage in Sanskrit