Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tail Sanskrit Meaning

द्रावय, धावय, पिच्छः, पुच्छः, पुच्छम्, प्रधावय, बालः, बालधिः, बालहस्तः, लञ्ञः, लाङ्गुलम्, लाङ्गूलम्, लूमम्, लोमः

Definition

पश्वादीनां शरीरे पृष्ठाद् बहिः लम्बमानः अवयवविशेषः।
पशु-पश्चाद्वर्ति-लम्बमान-लोमाग्रावयवविशेषः।
कस्यापि वस्तुनः पृष्ठतः भागः।
यः पृष्ठभागे वर्तते।
ऊर्णकर्पासादिभिः विनिर्मितं वस्तु।
भूतकालेन सम्बन्धितः।
यद् पूरा बभूव।
मनोधर्मविशेषः।
लोके प्रसिद्धिः।
कपाटबन्धककाष्ठविशेषः।

मुखम् अधो कृ

Example

गावाः पुच्छेन कीटान् दुरीकुर्वन्ति।
हस्तस्य स्पर्शं ज्ञात्वा शुनकः पुच्छस्य विक्षेपं करोति।
आतङ्कवादी गृहस्य पृष्ठभागे निलीनः आसीत्।
नौकायाः पश्चवर्तिनि भागे त्रिवर्णध्वजः विराजते।
तेन उत्तरीयार्थं मीटरद्वयपरिमितं पटं क्रीतम्।
सः प्राचीनस्य मानववंशस्य संस्कृतेः अध्ययनं करोति।
अतीते काले नालन्दा विश्वशिक्षायाः