Take Sanskrit Meaning
अङ्गीकृ, अन्तर्धा, अपकृष्, अपक्री, अपनी, अपनुद्, अपसृ, अपहृ, अपोह्, अभि याच्, अभिग्रह्, अवकृष्, आदा, आनी, आप्, आहृ, उतसृ, उपलभ्, उपसम्प्रग्रह्, उपादा, क्री, ग्रहणं कृ, ग्रह्, चि, धा, निःसृ, पण्, परिग्रह्, प्रतिग्रह्, भृ, वि अपेक्ष्, विक्री, विनी, व्यपकृष, व्यपनी, व्यपनुद्, संक्री, संध्या, सम्प्रग्रह्, सृ, स्वीकृ, हृ
Definition
आपणे वस्तु तथा च तन्मूल्यम् एतयोः आदान-प्रदानात्मकः व्यापारः।
बलपूर्वकग्रहणम्।
लाभादिरूपेण आगतं प्राप्तं वा धनम्।
अन्यस्मात् ग्रहणस्य क्रिया।
कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
कार्यादीनां पूर्तये सहयोगयुक्तः अन्येषाम् अभिव्यापनानुकूलः व्यापारः।
अन्येषां मतानाम
Example
अहं वस्त्रागाराद् एकं युतकं अक्रीणाम्।
यांस्तत्र चारान् गृह्णीयात् ।
अस्माकम् उत्पन्नस्य मुख्यसाधनं कृषिः अस्ति।
प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं च प्रचलत्येव।
सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
अहं भवतां मतं स्वीकरोमि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
नाटकं द्रष्टुं सः मत्कृते आसनम् अरक्षत्।