Take Out Sanskrit Meaning
अपनी, तुच्छय, रिक्तीकृ, रिच्, विरिच्, विहा, शून्यीकृ
Definition
दिने द्विवारं भुज्यमानः पूर्णाहारः।
रन्धनगृहम्।
तत् आपणकं यत्र पक्वं भोजनं प्राप्यते।
अदनस्य क्रिया।
चयस्य पृथक्करणानुकूलः व्यापारः ।
मांसभक्षिभिः भक्ष्यमाणाः कीटादयः।
एकं बृहत् भोजनस्य कक्षं यत्र कर्मकराः छात्राः च भोजनं कुर्वन्ति ।
सामान्यतः केनापि जीवेण यद् खाद्यते पीयते वा ।
Example
सीता पाकशालायाम् भोजनसामग्रीं स्वस्थाने स्थापयति।
वयं भोजनालये भोजनं कृतवन्तः।
भोजनात् अनन्तरं सः विश्रामार्थे गतः।
सूचिकः वक्रं सीवनं व्यवौति ।
मुशलिका स्वस्य भक्ष्यं जिव्हया अवापतत्।
जनाः आरक्षकाणां भोजनालयस्य पुरतः आन्दोलनं कुर्वन्ति ।
गजस्य पिपीलिकायाः आहारे बृहद् अन
Leery in SanskritHunter in SanskritGroundbreaking in SanskritUnforbearing in SanskritUnwholesomeness in SanskritTonic in SanskritPrestigiousness in SanskritSaltpeter in SanskritFanciful in SanskritPraise in SanskritTumescent in SanskritEdge in SanskritSquare in SanskritGentle in SanskritSay in SanskritFrill in SanskritCompassion in SanskritSubject in SanskritSaw Logs in SanskritSuitable in Sanskrit