Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Take Over Sanskrit Meaning

अभ्यस्, अभ्यावृत्, समधी, समाम्ना, समावृत्

Definition

कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
येन द्वारम् ग्रन्थते।

Example

सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
द्वारग्रन्थिः द्वारम् धारयति।