Take Over Sanskrit Meaning
अभ्यस्, अभ्यावृत्, समधी, समाम्ना, समावृत्
Definition
कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
येन द्वारम् ग्रन्थते।
Example
सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
द्वारग्रन्थिः द्वारम् धारयति।
Performance in SanskritMilitary Officer in SanskritCobra in SanskritLook in SanskritConch in SanskritIssue in SanskritObligation in SanskritCar Horn in SanskritNavel in SanskritWaggle in SanskritRegard in SanskritRange in SanskritRage in SanskritDecide in SanskritArthropod in SanskritSherbet in SanskritRenown in SanskritBelow in SanskritBalarama in SanskritDischarge in Sanskrit