Takeoff Sanskrit Meaning
उड्डयनम्
Definition
आकाशमार्गेण एकस्थानात् अन्यस्थानम् उत्पतनानुकूलव्यापारः।
यः वेगेन चलति तथा च यस्य गतिः त्वरायुक्ता अस्ति।
वायुना प्रचाल्यमानत्वात् कर्त्रभिप्रायः कम्पनानुकूलः व्यापारः।
यः उड्डयते।
उत्पतनानुकूलः व्यापारः।
वायुना अधोदेशात् उपरि इतस्ततः प्रसरणानुकूलः व्यापारः।
कलङ्कानां नाश
Example
विमानः समुद्रोपरि डयते अधुना।
विद्यालयस्य प्राङ्गणे राष्ट्रध्वजः सहर्षं विधूनुते।
काकः ययी खगः अस्ति।
आकाशे नैकविधाः खगाः उड्डीयन्ते।
झञ्झावतेन क्षेत्रे वर्तमाना धान्यत्वक् विप्राकीरत्।
सर्फफेनकेन वस्त्रेषु वर्तमानाः कलङ्काः अपगच्छन्ति।
सः चलचित्रस्य गीतानाम् अनुकरणकाव्यं रचयति।
Stowage in SanskritFelicity in SanskritInferiority in SanskritSecure in SanskritNimiety in SanskritBedroom in SanskritSingle in SanskritHeavy in SanskritVictimize in SanskritBody Part in SanskritScope in SanskritFollow in SanskritTree Branch in SanskritStill in SanskritPolitical Party in SanskritStock in SanskritDerelict in SanskritAmbidextrous in SanskritPennon in SanskritPhilanthropic in Sanskrit