Tale Sanskrit Meaning
आख्यानम्, आख्यायिका, उपकथा, उपाख्यानम्, कथा, कथानकम्, कथाप्रबन्धः, परिकथा
Definition
प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
कल्पितम् असत्यं वा कथनम्।
Example
किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
पाठशालायाः आगन्तुं विलम्बे जाते बालकाः आख्यानं कथयन्ति।
Pear Tree in SanskritUnsympathetic in SanskritLower Rank in SanskritThirty in SanskritDominion in SanskritUntrained in SanskritExcess in SanskritKnowingly in SanskritHold Up in SanskritExuberate in SanskritInnocence in SanskritPraise in SanskritStream in SanskritTinny in SanskritLeafy in SanskritGlobe in SanskritRay in SanskritNevertheless in SanskritWater Sport in SanskritPen in Sanskrit