Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tale Sanskrit Meaning

आख्यानम्, आख्यायिका, उपकथा, उपाख्यानम्, कथा, कथानकम्, कथाप्रबन्धः, परिकथा

Definition

प्रामाण्येन विना जने प्रसृता मिथ्या वार्ता।
कल्पितं वा दृष्टं दृश्यम् आधारभूतं गृहीत्वा कृता रचना।
कल्पितम् असत्यं वा कथनम्।

Example

किंवदन्तेः प्रामाण्यं परीक्षणीयम्।
मुन्शी प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य सम्यक् वर्णनम् अस्ति।
पाठशालायाः आगन्तुं विलम्बे जाते बालकाः आख्यानं कथयन्ति।