Talebearer Sanskrit Meaning
कर्णेजपः, जल्पाकः, वाचाटः
Definition
यः परिवदति।
यः दुष्प्रवादं करोति।
यः वृत्तं प्रेषयति ज्ञापयति वा।
Example
वाचाटानां कारणात् कदाचित् परस्परेषु वैमत्यम् उत्पद्यते।
कर्णेजपः पुरुषः नित्यं प्रवादं करोति।
स्थानीयः विज्ञापकः इदं वृत्तं प्रमाणीकरोति।
Power in SanskritLooking At in SanskritLament in SanskritMarkweed in SanskritVaisya in SanskritBeam in SanskritUnited States Supreme Court in SanskritOral Cavity in SanskritHaemorrhage in SanskritAdministrative in SanskritCurcuma Domestica in SanskritWear Down in SanskritHuman Activity in SanskritTime And Time Again in SanskritVacuous in SanskritScratchy in SanskritDish in SanskritMake in SanskritInvective in SanskritNight Bird in Sanskrit