Talented Sanskrit Meaning
गुणवत्, गुणशालिन्, सद्गुणिन्
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
सद्गुणैः युक्तः।
यः प्रतिभासम्पन्नः अस्ति।
सः कलाकारः यः कलायां निपुणः अस्ति।
प्राप्तुम् अथ वा स्वीकर्तुं योग्यः।
प्रतिभायुक्तः।
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
गुणवान् व्यक्तिः प्रशंसनीयः भवति।
श्यामः प्रतिभावान् पुरुषः अस्ति।
समाजे नैके कलावन्तः सन्ति।
पात्राय एव ब्राह्मणाय दानं देयम्।
अस्माकं प्रयोगशालायां प्रतिभाशालिनाम् अभावः नास्ति।
Refute in SanskritShining in SanskritArticle Of Clothing in SanskritGenus Lotus in SanskritAgni in SanskritReadying in SanskritNose Count in SanskritAlignment in SanskritScope in SanskritHaze in SanskritDecadence in SanskritTinny in SanskritLenify in SanskritDistract in SanskritBoost in SanskritSinless in SanskritCalculation in SanskritProcess in SanskritInnocent in SanskritReduce in Sanskrit