Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Talk Sanskrit Meaning

अभिलप्, आभाष्, आलप्, कथ्, परिजल्प्, प्रकटय, प्रतिभिद्, ब्रू, भाषणम्, भाष्, भिद्, लप्, वच्, वद्, वार्त्ता, वृत्तम्, संभाष्, समाभाष्, समुच्चर्, सम्प्रवद्, सम्ब्रू, सम्भाष्, सम्मन्त्रय, संलप्, संवच्, संवद्

Definition

द्वयोः अथवा बहूनां जनानां किम् अपि विषयम् अधिकृत्य परस्परभाषणानुकूलः व्यापारः।
रूपकादिषु पात्राणां परस्परालापः स्वगतं वा।
परस्परेण सह आलापनस्य क्रिया।
अनौपचारिकं सम्भाषणम्।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।

Example

वयं सर्वे भवतः विषये एव सम्प्रवदामः स्म।
संस्कृतनाटके स्त्रीपात्राणाम् संवादः प्राकृते अस्ति।
व्यर्थेन संलापेन समयः न कालापव्ययं मा कुरु।
अत्यधिकेन वादेन कार्यं नश्यति।