Tally Sanskrit Meaning
गणनम्, गणना
Definition
कस्यापि मतेन दृष्ट्या वा।
गणनाविज्ञानम्।
कलनस्य कार्यम्।
सा पुस्तिका यस्मिन् आयव्ययस्य विवरणं लिख्यते।
गणयित्वा प्राप्तः संकलितस्य निष्कर्षः।
गणनस्य क्रिया भावो वा।
कस्यचित् स्थानस्य देशस्य वा निवासिनानां गणना।
लेखनस्य पद्धतिः।
आयव्ययादीनां विवरणम्।
सा पुस्तिका यस्यां व्यक्तिवस्त्वादिविषयकं निवेदनम् आदेशं वा
Example
माम् अनुसृत्य सः कार्यं कर्तुं नेच्छति।
गणितमथ कलां वैशिकीं हस्तिशिक्षां ज्ञात्वा।
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
सः लेखापुस्तिकायाम् आयव्ययस्य विवरणं पश्यति।
तस्य गणनम् अनुचितम्।
तस्य गणना पण्डितेषु भवति।
जनगणनया जनसंख्यायाः जन्मार्घस्य मृत्य्वर्घस्य च ज्ञानं भवति।
सर्वेषां लेखनपद्धत
Verandah in SanskritPowderise in SanskritDomestic Fowl in SanskritBum in SanskritSunshine in SanskritManducate in SanskritBullet in SanskritClever in SanskritPendent in SanskritConjurer in SanskritMamilla in SanskritLegislative in SanskritTransitoriness in SanskritIll in SanskritEnormousness in SanskritAfterwards in SanskritHigh Temperature in SanskritExpire in SanskritObloquy in SanskritRight Away in Sanskrit