Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tamarind Sanskrit Meaning

अम्लफलः, अम्लफलम्, अम्लवृक्षः, आम्लिका, आम्लीका, गुरुपत्त्रा, चण्डचुक्रा, चरित्रा, चिञ्चा, चिञ्चिणी, चुक्रचण्डिका, चुक्रफलम्, तिन्तिडिका

Definition

वृक्षविशेषः अस्य पक्वफलस्य गुणाः दीपनत्व-रुचिकारित्व-भेदित्वादयः।
फलविशेषः, तितिन्डिवृक्षस्य फलम् ।

Example

श्यामस्य प्राङ्गणे चिञ्चायाः वृक्षम् अस्ति।
चिञ्चायां क इति जीवसत्त्वम् वर्तते।