Tamarind Sanskrit Meaning
अम्लफलः, अम्लफलम्, अम्लवृक्षः, आम्लिका, आम्लीका, गुरुपत्त्रा, चण्डचुक्रा, चरित्रा, चिञ्चा, चिञ्चिणी, चुक्रचण्डिका, चुक्रफलम्, तिन्तिडिका
Definition
वृक्षविशेषः अस्य पक्वफलस्य गुणाः दीपनत्व-रुचिकारित्व-भेदित्वादयः।
फलविशेषः, तितिन्डिवृक्षस्य फलम् ।
Example
श्यामस्य प्राङ्गणे चिञ्चायाः वृक्षम् अस्ति।
चिञ्चायां क इति जीवसत्त्वम् वर्तते।
Rhus Radicans in SanskritLand in SanskritSham in SanskritEvildoer in Sanskrit25 in SanskritHandwork in SanskritBhang in SanskritAge in SanskritBit in SanskritRoom in SanskritUtter in SanskritJoke in SanskritFoul in SanskritKilling in SanskritConceal in SanskritProvision in SanskritHerbaceous Plant in SanskritCompound in SanskritAtomic Number 16 in SanskritEdginess in Sanskrit