Tank Sanskrit Meaning
लोहरथः
Definition
जलस्य आधारः।
जलस्य आशयः विशिष्य प्राकृतिकः।
यानविशेषः- दूरवेधिनीवहनार्थे विनिर्मितं लोहस्य यानम्।
कस्यापि याने इन्धनार्थे वर्तमानं पात्रम्।
Example
सः ह्रदे स्नानं करोति।
लोहरथः जले तथा च विषमाधारे अपि चलति।
अस्य कारयानस्य यानकूपे छिद्रः अभवत्।
Chief Operating Officer in SanskritThankless in SanskritUterus in SanskritGautama Siddhartha in SanskritGraze in SanskritCared-for in SanskritQuiver in SanskritGrape in SanskritRawness in SanskritFreeze Off in SanskritReticent in SanskritMultifariousness in SanskritDistinguishing Characteristic in SanskritTenaciousness in SanskritRoad in SanskritOculus in SanskritDeceiver in SanskritTooth in SanskritWidower in SanskritRelevance in Sanskrit