Tanning Sanskrit Meaning
चर्म्मपाचकम्, चर्म्मसन्धानम्, दूतिसन्धानम्।
Definition
बहुप्रयत्नैः प्रापणानुकूलव्यापारः।
श्रमपूर्वकं धनस्य अर्जनम्।
कस्यापि पशोः चर्मणः शोधनस्य प्रक्रिया यया चर्मणः पुनरुपयोगः शक्यम् ।
Example
भोः कष्टैः अर्जितं धनं तव पूर्वजैः।
श्यामः एकस्मिन् मासे मध्यगस्य कार्यं कृत्वा सहस्त्राधिकानां रूप्यकाणाम् उपार्जनम् करोति।
चर्मशोधनेन चर्मणः प्रथिनानां संरचना पूर्णतया परिवर्तते ।
Forcibly in SanskritInteresting in SanskritUnfavorable in SanskritSame in SanskritMoroccan in SanskritScalawag in SanskritCentury in SanskritDestruction in SanskritDisabled in SanskritFatigue in SanskritEmotion in SanskritSrbija in SanskritAttract in SanskritMight in SanskritCock in SanskritPrivy in SanskritRapidly in SanskritTart in SanskritDeficient in SanskritCheck in Sanskrit