Tape Sanskrit Meaning
काचनकम्, काचनम्, बन्धिनी, मापनपट्टः
Definition
वस्त्रादेः पट्टं येन वस्त्वादयः बध्यन्ते।
तद् वस्तु येन किमपि बध्यते।
पादत्राणं पादे सम्यक्तया स्थातुं तेषां बन्धनार्थं उपयुक्ता बन्धिनी।
Example
सः मापनपट्टेन मार्गं माति।
चोले उपयुक्तानि नैकवर्णियानि सुचीराणि शोभन्ते।
सः इदानीमपि पादत्रस्य काचनं बद्धुम् असमर्थः।
पादुकाबन्धिन्याः उद्घाटनेन पादुकाबन्धिनी पादे संश्लिष्यति।
Actually in SanskritCome Back in SanskritFlax in SanskritPedagogy in SanskritLongitude in SanskritSorrow in SanskritIll-bred in SanskritExile in SanskritMeteorology in SanskritAccepted in SanskritVerbal Description in SanskritCover in SanskritGreenness in SanskritGleeful in SanskritShadiness in SanskritIrritating in SanskritDrink in SanskritPrize in SanskritCarte in SanskritDuck's Egg in Sanskrit