Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tape Sanskrit Meaning

काचनकम्, काचनम्, बन्धिनी, मापनपट्टः

Definition

वस्त्रादेः पट्टं येन वस्त्वादयः बध्यन्ते।
तद् वस्तु येन किमपि बध्यते।

पादत्राणं पादे सम्यक्तया स्थातुं तेषां बन्धनार्थं उपयुक्ता बन्धिनी।

Example

सः मापनपट्टेन मार्गं माति।
चोले उपयुक्तानि नैकवर्णियानि सुचीराणि शोभन्ते।
सः इदानीमपि पादत्रस्य काचनं बद्धुम् असमर्थः।

पादुकाबन्धिन्याः उद्घाटनेन पादुकाबन्धिनी पादे संश्लिष्यति।