Taper Sanskrit Meaning
सिक्थवर्तिका
Definition
क्षयानुकूलः व्यापारः।
कस्यपि स्थाने विशिष्टे समये घटितः प्रसङ्गः।
वस्तुगततत्त्वानां न्यूनीभवनानुकूलः व्यापारः।
भवनानुकूलव्यापारः।
तथ्यानुभवानुकूलः व्यापारः।
सः प्रसङ्गः यः कस्यामपि विशेषावस्थायां घटितः।
क्षीणस्य क्रिया भावो वा।
Example
वर्षायाः अभावात् नदीजलं क्षीयते।/ प्रतिक्षणमयं कायः क्षीयमाणो न लक्ष्यते।
अद्य घटितया घटनया सर्वे विस्मिताः।
तद् मम समक्षम् एव अभवत्।
दैवज्ञेन कथितं मम जीवने याथार्थेन समजायत।
आप्लावेन ग्रस्ताः ग्रामीणाः नद्याः जलस्य अपक्षयेण प्रशमिताः।
Intermingled in SanskritReformist in SanskritPoison Oak in SanskritFelo-de-se in SanskritGautama Buddha in SanskritSmart As A Whip in SanskritPush in SanskritGaming in SanskritPart Name in SanskritOgre in SanskritPeace Of Mind in Sanskrit12 in SanskritCarefree in SanskritGrieve in SanskritSolace in SanskritParry in SanskritDeodar Cedar in SanskritGarden Egg in SanskritLot in SanskritDig in Sanskrit