Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tardily Sanskrit Meaning

चिरम्, चिरात्, चिरे, चिरेण, पश्चात्, मन्दं मन्दम्, मन्दम्, विलम्बतः, विलम्बेन, शनैः शनैः

Definition

घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
नियतसमयानन्तरम्।
वस्तुनः अल्पप्रमाणम्।
नियत समयात् अधिकः समयः।

Example

तेन अल्पशः प्रत्येकं व्यञ्जनं भक्षितम्।
विलम्बः जायते आगच्छामि चिन्ता मास्तु।