Tardily Sanskrit Meaning
चिरम्, चिरात्, चिरे, चिरेण, पश्चात्, मन्दं मन्दम्, मन्दम्, विलम्बतः, विलम्बेन, शनैः शनैः
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
नियतसमयानन्तरम्।
वस्तुनः अल्पप्रमाणम्।
नियत समयात् अधिकः समयः।
Example
तेन अल्पशः प्रत्येकं व्यञ्जनं भक्षितम्।
विलम्बः जायते आगच्छामि चिन्ता मास्तु।
Account in SanskritIntoxicated in SanskritStep in SanskritChew in SanskritUnassailable in SanskritThirstiness in SanskritNeem in SanskritDeliverance in SanskritSiddhartha in SanskritAlimentary in SanskritOffer in SanskritMarkweed in SanskritTransport in SanskritProcurable in SanskritObstructive in SanskritRat in SanskritUnderdone in SanskritContrast in SanskritFuse in SanskritShaft Of Light in Sanskrit