Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Tardy Sanskrit Meaning

प्रलम्बित, विलम्बित

Definition

यः मुह्यति यस्य बुद्धिः अल्पा वा।
यः प्रबलः नास्ति।
दीर्घकालीनम्।
यस्य मूल्यम् न्यूनं जातम्।
यः सामान्यात् निम्नः अस्ति।
यः कस्माद् अपि कारणात् मन्दायते।
यस्मिन् अधिका उग्रता तीव्रता वा नास्ति।
यः शनैः शनैः स्वप्रभावं दर्शयति।

Example

मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
तस्य वाहनस्य गतिः मन्दा जाता।
न्यायालयः विलम्बितानि कार्याणि शीघ्रं आपूरयिष्यति।
सीता कन्दले स्वरे गायति।
उद्विग्नः सः मन्दया गत्या अग्रे गच्छति।
इदानीमपि मन्दः ज्वरः अस्ति।
मादकानि भेषजानि मन्दस्य विषस्य क